A 958-6 Aṣṭayoginīgrahamātṛkāstotra
Manuscript culture infobox
Filmed in: A 958/6
Title: Aṣṭayoginīgrahamātṛkāstotra
Dimensions: 24 x 11.3 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/135
Remarks:
Reel No. A 958/6
Inventory No. 4986
Title Aṣṭayoginīgrahamātṛkāstotra
Remarks
Author according to the colophon, extracted from Aṣṭayoginīgrahamātṛkāstotra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.0 x 11.3cm
Binding Hole(s)
Folios 4
Lines per Folio 7
Foliation figures on the verso, in the left hand margin under the a.gra. sto and in the right hand margin under the word rāma
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 6/135
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrī iś(!)vara uvāca || ||
deva deveśi sarvajña sarvalokaikaśāṃkarī ||
tan me brūhi mahādevī lokānāṃ hitakārakaḥ || 1 ||
śrīpārvaty uvāca ||
sakhi bhadre tava prokto lokalajjāpahārakaṃ ||
sadhitva(!) loke viditāya tvayāhaṃ prabodhinā || 2 ||
etad vijāpita(!) saṃ(!)bho purārathāmahomayā ||
kenopāyena deveśa naro duḥkhād vimucyate || 3 || (fol. 1v1–5)
End
arddhasaṃkhyād vijānīyā samāyāntu svaśaktita[ḥ] ||
svayaṃ vā brāhmaṇadvārā paṭhe[t] stotram ananyadhī || 23 ||
gṛhe tīrthe vane vāpī vācayed devasannidhau ||
vas(!)yāriṣṭaphalaṃ nāsti grahadoṣādisaṃbhavaṃ || 24 ||
yoginīnāṃ daśāṃ janamnāriṣṭa(!) jāyate kvacit ||
nākāle maraṇaṃ tasya nāgnī caurabhayaṃ bhavet || 25 ||
etat te kathitaṃ devī yoginīgrahaśāntida ||
tava snehān yayākhyātaṃ nākhyāyaḥ yasya sa kvacit || 26 || (fol. 3v3–4v1)
Colophon
iti śrīkāmadhenutaṃtre śrīīśvaraśrīīśvarīsaṃvāde astayoginīgrahamātṛkāstotraṃ samāptam || || śubham || (fol. 4r1–2)
Microfilm Details
Reel No. A 958/6
Date of Filming 22-10-1984
Exposures 5
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 01-06-2012
Bibliography