A 958-6 Aṣṭayoginīgrahamātṛkāstotra

Manuscript culture infobox

Filmed in: A 958/6
Title: Aṣṭayoginīgrahamātṛkāstotra
Dimensions: 24 x 11.3 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/135
Remarks:

Reel No. A 958/6

Inventory No. 4986

Title Aṣṭayoginīgrahamātṛkāstotra

Remarks

Author according to the colophon, extracted from Aṣṭayoginīgrahamātṛkāstotra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 11.3cm

Binding Hole(s)

Folios 4

Lines per Folio 7

Foliation figures on the verso, in the left hand margin under the a.gra. sto and in the right hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 6/135

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||


śrī iś(!)vara uvāca || ||


deva deveśi sarvajña sarvalokaikaśāṃkarī ||

tan me brūhi mahādevī lokānāṃ hitakārakaḥ || 1 ||


śrīpārvaty uvāca ||


sakhi bhadre tava prokto lokalajjāpahārakaṃ ||

sadhitva(!) loke viditāya tvayāhaṃ prabodhinā || 2 ||


etad vijāpita(!) saṃ(!)bho purārathāmahomayā ||

kenopāyena deveśa naro duḥkhād vimucyate || 3 || (fol. 1v1–5)


End

arddhasaṃkhyād vijānīyā samāyāntu svaśaktita[ḥ] ||

svayaṃ vā brāhmaṇadvārā paṭhe[t] stotram ananyadhī || 23 ||


gṛhe tīrthe vane vāpī vācayed devasannidhau ||

vas(!)yāriṣṭaphalaṃ nāsti grahadoṣādisaṃbhavaṃ || 24 ||


yoginīnāṃ daśāṃ janamnāriṣṭa(!) jāyate kvacit ||

nākāle maraṇaṃ tasya nāgnī caurabhayaṃ bhavet || 25 ||


etat te kathitaṃ devī yoginīgrahaśāntida ||

tava snehān yayākhyātaṃ nākhyāyaḥ yasya sa kvacit || 26 || (fol. 3v3–4v1)


Colophon

iti śrīkāmadhenutaṃtre śrīīśvaraśrīīśvarīsaṃvāde astayoginīgrahamātṛkāstotraṃ samāptam || || śubham || (fol. 4r1–2)

Microfilm Details

Reel No. A 958/6

Date of Filming 22-10-1984

Exposures 5

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 01-06-2012

Bibliography